SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ प्राविधानमा भक्ते साधवो भक्ताः शालयः ! भागवगम्यान ' (मु. 11: इनि त्दण् । १६५३ । पारिभदो प्यः । ४. १. 202 पारिषद्यः ! पारिषद इति योगविभागप्णोऽपि : पारिखतः । परिषदो न्यः ' (सू. 1694) परिषदं समवैति पारिषद्यः । १६५४ । कथादिभ्यष्ठन् । (४. ४. १०२) कथायां साधुः काथिकः । अस्मिन्नेव ग्रन्थे श्लो० 298. वैतण्डिकैः । कथादि:--- १. १९. १६५५ । गुडादिभ्यष्ठञ् । (४. ४. १०३) गुडे साधु!डिक इक्षुः । १६५६ । पथ्यतिथिवसतिम्वपतेटेन । (४. ४.१७४) पथि साधु पाथेयम् । आनियन । वसनं वपतिः तव सावुमितेवी रात्रिः । खापतेयं धनम् । चम्पूरामायणे-IV. 43. ... पर्याप्तप्रमदमुपेयुषां कपीनां पन्थान दशमुखमार्गमार्गणाय ! पाथेयीकृतकपिराजशासनानं पायोधिनयनयथातिश्विभूत्र !! 1553 ! पाथेयीकृतं पाथेयशब्दाच्चिः । अस्मिन्नेव ग्रन्थे श्लो० 58. अतिथिषु साध्वीमातिशेयीम् । डकि डीप ! रघुवंशे-V. 2. स मृण्मये वीतहिरण्मयत्वा त्याने निघायार्थ्यमनघशीलः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy