SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५१० पाणिनिसूलव्याख्या चम्पूभारते---X. 98. सापि शक्तिरभिहत्य नराश ___ सांयुगीनजनसंनुतशौर्यम् । वायुसूनुपरिघादिव भीता वासदस्य सविधं प्रतिपेदे ।। 1545 ।। सांयुगीनेन रणे साधुना । 'सायुगीनो रणे साधुः' II. viii 18. इत्यमरः। चम्पूभारते-X. 38. आश्चर्यस्थूललक्षं तदनु दिविषदामन्तरिक्षस्थितानां क्षोणीन्द्राणां रिपूणामसुमृगहरणे कूटयन्त्रायमाणम् । गन्धर्वः केसराढ्यैर्मदमधुभिरिभैः केतुपत्रैश्शताङ्गैः पद्मव्यूहं व्यतानीत्प्रथनभुवि गुरुस्सांयुगीनाग्राण्यः ॥ 1543 ।। सांयुगीनाः । कुमारसंभवे-II. 57. संयुगे सांयुगीनं तमुद्यतं प्रसहेल कः । अंशाहते निषिक्तस्य नीललोहितरेतसः ॥ 1547 ॥ संयुगे साधुः सांयुगीनः । रघुवंशे-XI. 30. इत्यपास्तमखविघ्नयोस्तयो स्सांयुगीनमभिनन्ध विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रम वाग्यतस्य निरवर्तयन्क्रियाः ।। 1648 ।। सांयुगीनम् । अनर्घराघवे-IV. 20. ग-अहह यथा मृष्टभोजिना कृतान्तेन प्रत्यवसितास्ते सांयुगीनाः 1 1549 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy