SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अधिकारकासन ५२३ पर्यापनकायकलोकनगण्यवण्य जूनपणा विपगिनो विवाविनेजुः !! 157 क्रयेम जीवनीति क्रयिकः । 'क्रिय हुन् . 2: : इन्चौमादिक इकन् । ऋयिकः । १५६४ । आयुधाच्छ । (१.४.१४ चाट्ठन् : आयुधेन जीवति आयुधीयः आयुधिकः । माघ--XIII. 11. यादैश्चातुर्विष्यमन्त्रादिभवा___ व्यास:सौष्ठवाव 'शक्षाशक्ति प्राहरन् दर्शयन्ते मुक्तानुक्तैरायुधरायुधीयाः 5 ! आयुधीया अयुधजीविनः : शहाजोवे कात्रीकाधिकाम्समाः । Ir.vi. 38. इत्यमरः । उत्तररामचरिते-I7. 28. - विक र शिलवन के इण्डया कम विटोरपि हां वाचं न सइने रजचन्द्रनुमान - मोबाइसनकुतूहलानसहृदयो न बाबायति राबवरिवननेन मानेनापी 21 आयुधैनन्त्रे जीवन्नोति आयुर्वीयाः । १५६'. । हग्ल्युत्लादिन्यः . है.. उत्सजेन हरति औत्सडिक : उ :- १. ९२. १५६६ । भस्त्रादिभ्यः ष्टन् । । ४. ४.१६) भन्लया इति भत्रिकः : पिजडो । भत्रिकी : नादि:- ४. ९३. १५६७ । विभाषा विधान् । (४. ४..१७)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy