SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४९२ 1 पाणिनिसूहव्याख्या वगणिकशतकीर्ण वागुरावन्मृगीमि र्वनमिव सभयाभिर्देवबन्दीभिरासीत् ॥ 1506 | वगणेन चरन्ति श्वगणिका: । ष्ठन् । श्वगणा विद्यन्ते येषामिति श्वगणिनः । अत इनिठनौ ' ( सू. 1922 ) इति इनिः । 3 अस्मिन्नेव ग्रन्थे श्लो० 1504. शुभां गणः । स एषामस्तीति श्वगणिनः । पूर्ववदिनिः । 3 १५६१ । पदान्तस्यान्यतरस्याम् । ( ७, ३.९ ) श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदं शौवापदम् । अस्मिन्नेव ग्रन्थे लो० 1289. शुन इव पदमस्येति श्रापदो व्याघ्रः । अन्येषामपि ' ( सू. 3589 ) इति दीर्घः इति व्याख्याने । तन्न । ' शुनो दन्त ' (सू. 1049 ) इति दीर्घः । ' तस्येदं ' ( सू. 1500 ) इत्यणि ' द्वारादीनां च ' (सू. 1886 ) इत्यैनागमोऽनेन विकल्पितः । १५६२ | वेतनादिभ्यो जीवति । ( ४. ४. १२) 'भृतको 'धन्वी धनुष्मान् वेतनेन जीवति वैतनिकः । धानुष्कः । वेतनादिः - भृतिभुक् कर्मकरो वैतनिकश्च सः ' II. x 15. इत्यमरः । धानुष्क: ' II viii. 70. इति ' शस्त्राजीवे ' II viii. 68. इति चामरः । १५६३ | वस्त्रक्रयविक्रयाट्ठन् ( ४ ४ १३ ) - · वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहण सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः । माघे - V. 24. ४. ९१. यावत्स एव समयस्सममेव तावत् अव्याकुलाः पटमयान्यभितो वितत्य । 1. श्वगणिशतविकीर्ण इति पाठान्तरम्
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy