SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । वीवधादपि ष्ठन् । वीवधिकः वीवधिकी । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाटे काष्ठे वर्तते । चम्यूभारते--III. 37 कालेन सङ्गततमां कटुतामवेत्य वर्गीकसामथ सुधारसनिस्पृहाणाम् । अभ्रलिहान्फलवतस्तटनारिकेलान् सह्यात्मजासलिलवैवधिका मस्त ॥ 1510 ॥ विवधेन हरति वैवधिकः । ठक् । १५६८ । अण् कुटिलिकायाः। (४, ४. १८) कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः करिश्च । १५६९ । निवृत्तेऽक्षयूतादिभ्यः । (४. ४, १९) अक्षयतेन निवृत्तमाक्षतिकं वैरम् । अक्षयूतादिः । -४. ९४. १५७० । नेमम्नित्यम् । (४. ४. २० ) त्रिप्रत्ययान्तप्रकृतिकातृतीयान्तानिवृत्तेऽथें मप् स्यान्नित्यम् । कृत्या निर्वृतं कृत्रिमम् । पक्तिमम् । वा । भावप्रत्ययान्तादिमब्वक्तव्यः । ( 2959.) पाकेन निवृतं पाकिमम् । त्यागिमम् । 'डितः त्रिः ।। (सू. 3266) इति त्रिः भट्टिकाव्ये-VII. 67. निघानिघतरुच्छन्ने तस्मिंस्ते लब्ध्रिमैः फलैः । तृप्तास्तां प्राजथुमती पप्रच्छुः कस्य पूरियम् ॥ 1511 ॥ लब्धिमैभिनिवृतैः लब्धैः । डुलभष् । मप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy