SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ धुदो---... वरनिनागरिकः मन्धि _ गनानलदम्यु विवेक : स्थिरतुरङ्गमभूमि निशानवर मृगवयोगवयोपचिन बनन :: :: वागुरु ऋगवन्धरम जुः । तया चालीन वागरिका : : अनेन ठक खुवंशे-X. . वैमानिकाः पुष्यकृतम्त्यजन्तु मल्ल रथि । पुष्पकालोकसंक्षोभ मेघावरणस्पता: : विमानैश्चरन्तीति वैमानिकाः। क ! : १५५८ । पपादिभ्यः छन् ! (४.४.१०) पर्येण चरति पर्षिकः । यर्पिकी ! येन सन यङ्गदधन्ति स ः पादि:- १. ९०. अश्विकः । रथिकः । अग्निन्नव ग्रन्थे लो0 1:49. रथेन चानि गथिकः । छन् : १५५९ श्वगणान् च ४.४.१.१ चात् छन् । . १५६० । वादेरिनि । ७, ३.८% ऐज न । श्वावस्यापत्यं श्वभत्रिः । वादष्टिः । वा० । इकारादाविति वाच्यम् : (4612. : श्वगणेन चरति श्वागणिकः । वागणिकी। उन टिड्ड न.472) इति कीम् । श्वगणिकः । श्वगणिकी । षिदौरादिभ्यो डीप : मट्टिकाव्ये-XI. 6. विधृतनिशितशस्त्रैस्तद्युतं यातुधाने रुरुजठरमुखीभिस्सङ्खलं राक्षसीभिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy