SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ || अथ प्राग्दीव्यतीयप्रकरणम् ॥ १५१४ । तस्य विकारः । ( ४. ३. १३४ ) ar | अश्मनो विकारे टिलोपो वक्तव्यः | (4186.) अश्मनो विकारः आइम: । भात्मनः । मार्त्तिकः । अस्मिन्नेव ग्रन्थे लो० 1295. भारसनैः भमयैः । वैकारिकोऽग् । ' अन् ' (सू. 1155 ) इति प्रकृतिभावात् 'नस्तद्धिने (सू. 67 ) इति नान्ति टिलोपः । अस्निन्नेव ग्रन्थे श्लो० 1451 अश्मैवाश्मनम् । टिलोपो नान्यत्र । 'पुरुषाद्वघविकार समूहतेनकृतेषु ' ( वा० पुरुषस्य विकारः पौरुषेयः । ढञ् । स्वार्थेऽम् । विकारार्थे 8000. सु. 1572) १५१५ । अवयवे च प्राण्यौषधिवृक्षेभ्यः । ( ४.३.१३५ ) चाद्विकारे । मयूरस्यावst का वा नानः मन पैप्पलम् । १५१६ | विल्वादिभ्योऽण् । (४.३.१३६ ) बैल्वम् । बिल्वादिः - ४ ७९. 1 चम्पूरामायणे - V. 53. ग— रावणोऽपि विभीषणभाषणमङ्गीकृत्य प्लवङ्गमानानङ्गेषु लाङ्गलमेव वरम् । तदेतत्कार्पासवाससा संवीतं वहिसात्कृत्य चत्वरे चत्वरे घोषानुद्धोप्य सप्रहारं नगरी परितः सञ्चारयतेति राक्षसानादिदेश || 1488 ॥ कार्पासम् । १५१७ | कोपधाच्च । ( ४. ३. १३७ ) अणू । तर्क, तार्कवम् । 61
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy