SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८० पाणि निसूनव्याख्या चम्यूभारते-III. 16, तल्लिन्नमस्ताणिनु-पतिते मुनीन्द्र सा तेषु पञ्चस समं ववृते मृगाक्षी । साङ्कन्दनेषु विटपिष्विव दानलक्ष्मी मानोभवेषु जयसिद्धिरिवाशुगेषु ।। 1487 11 संक्रन्दनस्येमे साङ्कन्दनाः । मनोभवस्येमे मानोभवाः । अण् ! वा० । समिधामाधाने घेण्यण् । ( 2912.) सामिधेन्यो मन्त्रः । सामिधेनी ऋक् । १५०१ । स्थाद्यत् । (४. ३. १२१ ) स्थ्य चक्रम् । 'तद्वहति रथयुग' (सू. 1627) स्थं वहति रथ्यः अश्वः । १५०४ । हलसीराक् । (४. ३. १२४) हालिकम् । सैरिकम् । ' हलसीराक् (सू. 1633 ) हलं वहति हालिकः । 'तेन दीव्यति खनति जयति जितं' (सु. 1550) हलेन खनति हालिकः । सीरेण खनति सैरिकः । ' खनत्यनेन तद्वोढाम्येदं हालिकसैरिको ' II. ix. 64. इत्यमरः । १५०५ । द्वन्द्वादुन्वैस्मैथुनिकयोः । (४. ३. १२५) काकोलू किका । कुत्सकुशिकिका वा० । वैरे देवापुरादिभ्यः प्रतिषेधः । ( 2914) दैवासुरम् । ॥ इति शैषिकप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy