SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ '८२ पाणिनिसूत्रव्याख्या १५१८ । नपुजतुनोः पुक् । (४. ३. १३८) आभ्यामण स्याद्विकारे, एतयोः युगागमश्च । त्रापुषम् । जातुषम् । चम्पूभारते-II. 62. अस्त्रमात्मसमनामदैवतं सत्रयुज्य समरे धनञ्जयः । स्त्र तस्य स्थमग्रवर्तिन जातुषालयसहायमातनोत् ।। 1489 ।। चम्पूभारते-II. 100. अथ जातुपालयसमर्पणात्कृतं परिपोषमस्य वपुषोऽभिवीक्षितुम् । स्पृहयालयः किल पृथासुताः क्रमात् परिचक्रमुर्हतवहं वघूसखाः ॥ 1490 ।। १५१९ । ओर । ( ४. ३. १३९) देवदारवम् । भाद्रदारवम् । 'ओरञ्' । (सू. 1283 ) इति तु चातुरर्थिकः । १५२१ । पलाशादिभ्यो वा । (४. ३. १४१) पालाशम्, खादिरम् , कारीरम् । पलाशादिः ४. ८०. १५२२ । शम्याः प्लन् । (४. ३. १४२) शामीलं भस्म । षित्वान्डोष, शामीली सुक् । १५२३ । मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४. ३. १४३) मयड्डा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अस्मिन्नेव ग्रन्थे श्लो० 1480. रत्नानां हेनश्च विकारो रत्नहेममयो मृगः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy