SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययाप्रकरण उडुपरिषदि मध्यस्थायिशीतांशुलेखा नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ 152 ।। पटव्यः पटवो वा लक्ष्म्यो यस्याः सा पटुलक्ष्मीः । अस्मिन्नेव ग्रन्थे श्लो० 119. पृथ्वीति ङीष् , पृथुरिति च स्यात् । चम्पूभारते-III. 128. ज्वालतापभरकुण्डलिताङ्गीः क्ष्वेडसारवृतसेचनमृद्वीः । सर्पपुङ्गवततीरतिहृष्टः शष्कुलीरिव चर्व कृशानुः ।। 153 ॥ मृद्वीरिति ङीष् । मृदुरिति च स्यात् । - ५०३ । बह्वादिभ्यश्च । (४. १. ४५) एभ्यो वा ङीष् स्यात् । बह्वी बहुः । बह्वादिः. ४-५. माघे-VII. 2. दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ।। 154 | बहीरिति ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 145. शस्त्री ङीष् । माघे-XVIII. 57. पौनःपुन्यादनगन्धेन मत्तो मृदन्कोपाल्लोकमायोधनोाम् । पादे लमामन्त्रमालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ 155 ॥ पाशी। माघे-XII. 8. गण्डोज्वलामुज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया । कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥ 156 ।। स्थीमिति ङीष् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy