SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ६ रघुवंशे - I. 87. कल्याणी । रघुवंशे - XII. 6. अडूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव य ॥ 157 || पाणिनिसूत्रव्याख्या 1 सा किलाश्वासिता चण्डी भी तत्व उद्ववामेन्द्रसिक्ता भूर्बिलममा विवोरगौ || 158 || चण्डीति ङीष् । (ग. सू ) कृदिकारादक्तिन: 50. वा ङीष् । रघुवंशे - XVII. 66. 6 खनिभिः सुषुवे र क्षेत्रः सत्यं वनैर्गजान् दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ 159 || ' खनिकषि' (उ. सू. 579 ) इत्यौणादिक इप्रत्ययः । खनिः । ' म्पनिः स्त्रियामाकरः स्यात् ' II iii. 7. इत्यमरः । नैषधे - II. 25. खनीति विकल्पे ङीष् । रघुवंशे - VI. 22. हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम || 160 || कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रतारा ग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ 161 ॥ राशदिभ्यां त्रिप् ' ( उ. सू. 507 ) इत्यौणादिकः त्रिप् । न ङीप् । भट्टिकाव्ये - XIV. 48. तिरोबभूवे सूर्येण प्रापे च निशयास्पदम् । जसे कालरात्रीव वानरानराक्षसांश्च सा || 162 ॥ रात्रीति ङीष् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy