SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ব্যাসিলিলা ५०२ । बोतो गुणवचनात् । (४, १.४४) उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 94. गुः । भट्टिकाव्ये-XVII. 90. अश्वान्विभीषणोऽतुभ्नात्स्यन्दनं चाक्षिणोद् द्रुतम् । नाक्षुम्नाद्राक्षसो भ्रातुः शक्तिं चोदवृहद् गुरुम् ।। 1-4) । गुरुमिति विकल्पे न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 28. तन्वीमिति ङीष् । कुमारसम्भवे--VI. 25. अथ मौलिगतस्येन्दोविंशदैर्दशनांशुभिः । उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ 150 ।। तन्वीमिति ङीष् । किरातार्जुनीये-X. ४. कुसुमितमवलम्ब्य चूतमुच्चै स्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनचापयष्टि विसृतगुणेव समुन्ननाम काचित् ॥ 151 ।। तनुरिति न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 108. तनुरितिं न डीम् । अस्मिन्नेव ग्रन्थे श्लो० 104. पट्टीति ङीष् । पटुरिति च स्यात् । नैषधे-II. 107. अथ कनकपतत्रस्तत्र तां राजपुत्री सदसि सहशभासां विस्फुरन्ती सखीनाम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy