SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या १४४३ । अशब्दे यत्वावन्यतरस्याम् । (४. ३. ६४) पक्षे पूर्वेण छः : मद्वर्यः : मद्वर्गीणः । मद्वर्गीयः । अस्मन्नेव ग्रन्थे श्लो० 1455. रघुबर्गे भवा रघुवर्या । वर्गान्ताचेत्यनुवृत्तावनेन यत् ! १४४४ । कर्णललाटात्कन्नलङ्कारे । ( ४. ३. ६५) कर्णिका । ललाटिका। चम्पूभारते-IV. 2. ग-तत्क्षणमतितितिक्षया त्वमष्टादशकृत्वो दृष्टापजयोऽस्ययं पुनरितरः किशोर इति कृष्णावुभावप्यवधीर्य हिडिम्बवककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायानकीरात्मनः संमुखीनं दृढतरपरिकरबन्धं जरासन्धं गन्धवहनन्दनः पञ्चदशदिनानि नियुष्य तेषां त्रिभागपरिसङ्ख्याभिधानपदाभिधेयेन सह योजयामास ॥ 1467 ।। कर्णिका । कन् । 'प्रत्ययस्थात् ' (सू. 463 ) इति स्त्रियां कात्पूर्वस्येत्वम् । कुमारसंभवे-V. bb. तदा प्रभृत्युन्मदना पितुर्गुहे ललाटिकाचन्दनधूसरालका। न जातु बाला लभते स्म निर्वति तुषारसङ्घातशिलातलेप्वपि ।। 1468 ॥ ललाटस्यालङ्कारः ललाटिका तिलकः । कन्प्रत्ययः । पूर्ववत् । १४५३ । तत आगतः । (४. ३. ७४) स्रुघ्नादागतः स्रौनः । अस्मिन्नेव ग्रन्थे श्लो० 1848. देवेभ्य आगतानां देवीनाम् । मनुष्येभ्य आगतानां मानुषीणाम् । अनेनाणि ' टिड्ढाण' (सू. 470 ) इत्यादिना ङीप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy