SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ शैदिककरणम् रघुवंशे-7.. नीवारपाकादिकडङ्गरीयैसमृश्यते जानपदैन कविन : कालोषपन्ना निश्रिकल्प्यभाग वन्य शरीरन्थिनिक वन वः: 1433 जनपदेभ्य आगजानपदैः । पूर्ववदा । १४५४ । ठगायस्थानेभ्यः ! ४. ३. ७५ . शुल्कशालाय! आमतः शौरकशालिकः । १४५६ । विद्यायोनितन्वन्वेभ्यो बुन्न । १४. ३. ७७) औपाध्यायकः ! पैतुम्हकः : १४५७ । ऋतष्ठञ् । (४.३.७८) हौतृकम् । भ्रातृकम् । रघुवंशे-VIII. 6. अधिकं शुशुभे शुभयुना हिवयेन द्वयमेव सङ्गनन् : पदमृद्धनजेन पैतृकं विनयेनास्य न च यौवनन् । 147 || पितुरागतं पैतृकम् । स : रघुवंशे-XVII. 23. वितानसहित तत्र भेजे पैतकमासनन् । चूडामणिभिरुवृष्टपादपीठं महीक्षिताम् ।। 1472 || पैतृकम् । पूर्ववत् ठञ् । रघुवंशे-XI. 64 पिञ्यमंशमुपवीतलक्षणं मातृकञ्च धनुरूजितं दधत् । यस्ससोम इव धर्मदीधितिः सद्विजिह इव चन्दनद्रुमः ॥ 1472 || मातुरय मातृकः । 60
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy