SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ হিন্ত सोऽहं सुग्रीवमे दमनतरं मिलनिच्छामि पश्चात् पारस्णे यपुत्रव्ययशिथिलगुच शकमा चन्दा नि : १ परस्त्रिया अपत्ये पारस्त्रैणेयः । लीवो डक् ! कल्वाम्बादित्व दिन . अनुशतिकादित्वादुभयपदवृद्धिः । चभ्यूरामायो-V. 18. एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता तस्येदं सदनं सुवर्गशिखरं बिभ्राणमत्रावलिम् । एतत्पुष्पकमाहृतं धनपतेरित्यादरान्मारुते. स्तत्रादर्शयदिन्दुदीपकिरमप्रद्योतिलाशा निशा ।। 1485 1 सार्वभौमः । उभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 1280. दुर्भगाया अपत्यं पुमान् दौमागिनेयः । स्त्रीभ्यो ढक् । कल्याच्यादित्वात् इनङ् । 'हुदग' (सू. 1133.) इत्युभयपदवृद्धिः । १४४१ । जिह्वामूलाङ्गुलेश्छः (४. ३. ६२) जिह्वामूलीयम् । अङ्गुलीयम् । रघुवंशे-VI. 18. कुशेशयाताम्रतलेन कश्चित् ___करेण रेखाध्वजलाञ्छनेन । . रत्नाङ्गुलीयप्रभवानुविद्धा नुदीरयामास सलीलमक्षान् ॥ 1466 ॥ अङ्गुलीषु भवानि अङ्गुलीयानि ऊर्मिकाः । छप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 216. अङ्गुलौ भवमङ्गुलीयम् । छः । अङ्गुलीयमेवाङ्गुलीयकम् । स्वार्थे कः । अस्मिन्नेव ग्रन्थे श्लो० 336. अङ्गुलीयकमस्यै प्रायच्छत् । पूर्ववत् । १४४२ । वर्गान्ताच । (४. ३. ६३) कवर्गीयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy