SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 1288. सौरसैन्धवे सुरसिन्धुसम्बन्धिनि ।' तस्येदम् ' (सू. 1549 ) इत्यणि उभयपदवृद्धिः । ' हृद्भगसिन्धु ' ( सू. 1183 ) इत्युभयपदवृद्धिः । ક रघुवंशे – X. 14. योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादनुगृह्वन्तं सौखशायनिकानृषीन् ॥ 1461 || सुखशयनं पृच्छन्तीति सौखशायनिकाः । ' पृच्छतौ ' ( वा. 2958, सू. 1549.) इति ठक् । अनेनोभयपदवृद्धिः । रघुवंशे - VIII. 26. अकरोच्च तदौर्ध्वदेहिकं पितृभक्त या पितृकार्य कल्पवित् । न हि तेन तथा तनुत्यजः वनयावर्जितपिण्डकाङ्क्षिणः ॥ 1462 ॥ और्ध्वदेहिकं देहादूर्ध्वं भवतीति तंचिलोदकपिण्डदानादिकम् । 'ऊर्ध्वदेहाचेति वक्तव्य ' मिति ठक् । अनेनोभयपदवृद्धिः । चम्पूरामायणे – II. 72. - ग - अथ यथा विधिविहितौर्ध्वदेहिकं गमितचतुर्दशदिवसं दिवसकर कुलहितेन पुरोहितेन नगरवृद्धैश्व सार्धं अमात्याः समुपेत्य मकुटभरणाय प्रार्थयामासुः || 1463 ॥ और्ध्वदेहिकम् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 80. और्ध्वदैहिकीम् । पूर्ववत् । ' टिड्ढाणञ् ' ( सू. 470 ) इत्यादिना ङीप् । राघवे - V. 32. दृप्यत्पौलस्त्मकण्डूभिदुरभुजभरोष्मायमाणः कपीन्द्रो नाये नस्सन्दधीत क्वचिदपि हि विधौ नैव साहाय्यकामः |
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy