SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ কমিকস आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः !! 1394 || अरण्ये भवा आरण्यका मनुष्याः । 'अरण्यान्मनुप्ये (सू. 1858) इति बुञ्। १३२६ । ऐषमोद्याश्वसोऽन्यतरस्याम् । (४. २. १०५) एभ्यस्त्यव्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् ऐषमस्तनम् । प्रस्त्यम् एस्तनम् । श्वस्त्यम् श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते । 'श्वसस्तु च' (सू. 1885) श्वसशब्दाञ् वा स्यात्तस्य तुडागमश्च । 'द्वारादीनाञ्च' (सू. 1386) इत्यौजागमः । अस्मिन्नेव ग्रन्थे श्लो० 478. श्वोभवा विद्यमानाः शौवस्तिकाः । ठनि तुडागमः । औजागमः । १३३५ । वृद्धिर्यस्थाचामादिस्तद्वृद्धम् । (१.१.७३) यस्य समुदायस्याचां मध्ये आदिवृद्धिस्तद्वृद्धसंज्ञं स्यात् । १३३६ । त्यदादीनि च । (१. १.७४) वृद्धसंज्ञानि स्युः । त्यदादिः सर्वादौ द्रष्टव्यः । सर्वादि:- १. १. १३३७ । वृद्धाच्छः । (४. २. ११४) शालीयः । मालीयः । तदीयः । रघुवंशे-XV. 11. वस्य मार्गवशादेका बभूव वसतिय॑तः । स्थस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ।। 1395 ।। वाल्मीकीये वाल्मीकिसम्बन्धिनि । छप्रत्ययः । माघे-II. 8. भवद्विरामवसरप्रदानाय पांसि नः । पूर्वरनः प्रसझाय नाटकीयस्य वस्तुनः 11 1396 ॥ नाटके भवं नाटकीयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy