SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याच्या अस्मिन्नेव ग्रन्थे श्लो० 1025. अमाशब्दस्सहार्थे । सह राज्ञा कार्येषु भवतीत्यमात्यः। अस्मिन्नेव ग्रन्थे श्लो0 515. क भवा कत्या। माधे-III. 76. विक्रीय दिश्यानि धनान्युरूणि _प्यानसावुतमलाभमाजः। तरीषु तवत्यमफल्गु भाण्ड सांयत्रिकानावयतोऽभ्यनन्दत् ।। 1892 ॥ तत्र भवं तत्रत्यम् । बा० । निसो गते । (2781.) १३२५ । ह्रस्वात्तादौ तद्धिते । (८. ३. १०१) हेखादिणः परस्य 'सस्य 'प: स्यात् तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यः निष्ठयः चण्डालादिः । अस्मिन्नव ग्रन्थे श्लो० 28. ज्योतिष्टमाम् उत्कृष्टतेजोभृताम् । षत्वम् । वा० । अरण्याण्णः । (2782.) आरण्यास्सुमनसः । ' अरण्यान्मनुष्ये' (सू. 1353) इति कुञ् । आरण्यकः । माषे- VIII: 10. . अप्रिय श्रमजमनिन्धगन्धबन्धु निःश्वासवसनमसक्तमानानाम् । । आरण्यास्सुमनस ईपिरे न भृग रौचित्य गणयति को विशेषकामः ।। 1393 ॥ अरण्ये भवा आरण्याः । णपत्ययः । ततष्ठाप । रघुवंशे-V. 15. शरीरमात्रेण नरेन्द्र तिष्ठन् भाभासि तीर्थप्रतिपादितर्दिः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy