SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् इतो निष्कामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तुरीपत्राकुरमकरिकामुद्रितमुरः ।। 1389 11 पोरस्त्यायाम् । पूर्ववत् । १३१९ । कापिश्याः फक् । (४. २. ९९) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । माघे-X. 4. कापिशायनसुगन्धि विघूर्णन उन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं वनिताना मब्जचारु चषकं च षडंत्रिः ।। 1390 ।। कापिशायनेन मधेन । १३२१ । धुप्रागपागुदमतीचो यत् । (४. २. १०१) दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । अस्मिन्नेव ग्रन्थे श्लो० 1258. प्राचि भवं प्राच्यं पूर्वद्वारम् । १३२४ । अव्ययात्यप् । (४. २. १०४) वा० । अमेहकतसित्रेभ्य एव । (9779.) अमान्तिकसहार्थयोः । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । वा० । त्यन्नेर्धव इति वक्तव्यम् । (2780.) नित्यः । चम्पूरामायणे-II, 86. सिद्धार्थको महामात्यस्तत्परित्यागमब्रवीत् । सरयूपातितानेकप्रजामरणकारणात् ।। 1891 ।। अमात्यः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy