SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ चाहुर्थिकप्रकरणम् १३. विशेषणानां चाजानः १.२.५२ वा. हरीतादिषु व्यक्तिः! (:..) होना चल नि हरीतक्य: : हरीतक्यादि:- १. ८५. १३०२ । शर्कराया वा।(४. २.८३%; आमच्चातुरर्थिकस्य वा लुप्स्यान् । १३०३। उक्छौ च । (४. २. ८४) शकायः रतौ स्तः । कुमुद्रादौ वराहादौ च पाठात्दझे उनकी वाहणामर्थ्यात् यो औत्सर्गिकोऽम् । तस्य लुबिकल्पः । पड़नानि ; शकरा शारा शार्करिक्रम् शर्करीक्न शकरिकन् शर्करकन् । 'शर्करादिभ्योऽ' (रु. 2053.) शर्करेक्शाकेनन् । १३०४ । नद्यां मतुः । (४. २. ८५) १३०५ । मध्यादिभ्यश्च । (४. २. ८६) मतुस्याहारर्थिकः । मधुमान् । मभ्वादिः-- ४. ५७. १३०६ । कुमुदनडवेतसेम्यो ड्मतुः । (४. २.८७) कुमुद्वान् । नड्वान् । बेतवान् । वा० ! महिषाचेति वक्तव्यम् । ( 2761.) महिष्मान्नाम देशः। अस्मिन्नेव ग्रन्थे श्लो० 11. कुमुद्वतीम् कुमुदिनीम् । ड्नतुम् । 'उगितश्च' (सू. 455.) इति की । अनर्घराघवे-II. 84. निशाचराणां तमसां निहन्ता पुरोऽयमुद्गच्छति रामचन्द्रः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy