SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या १,४६. नाल्यादिभ्यो दृश् । लाखेवन् । सत्यादिः~४.४७. सकाशादिभ्यो व्यः । माध्यन् । सङ्काशादि:-४.४८. बलादिभ्यो यः । बल्यम् । बल दि:-१.४२. पादिन्यः फक् ! पाक्षायाः । पक्षादि:-~-४.५०. (रा.सू. ) पथः रन्थ च ! 97. पान्थायः । कर्णादिन्यः फिन । कार्णायनिः । कर्णादिः-४, ५१. सुनङ्गमादिभ्य इन् । सौतङ्गमिः । सुतङ्गमादिः-४.५२. प्रगद्यादिभ्यो न्यः । अगदः । गद्यादि:-~-४. ५३. वराहादिन्यः कक् । वाराहकः । चराहादि:४. ५४. कुमुद्रादिभ्याठक । कौमुदिकः । कुमुदादिः-४. ५५. ___ अन्निन्नेव ग्रन्थे श्लोक 635. दुः द्रुमो हन्यतेऽनेनेति द्रघणः । कुठारादिः । करणेऽयोविद्रुषु : (सू 3259) इति करणार्थे इन्तेरप्प्रत्ययो धनादेशश्च : अरीहणादिपाठात् णत्वम् । __ अन्मिन्नेव ग्रन्थे श्लो० 959. सकाशेन निर्वृतं साङ्काश्यम् । तस्मिन् पुरे । 'मङ्काशादिभ्यो प्यः' इति ण्यप्रत्ययः । १२९३ । जनपदे लुप् । (४. २. ८१) जनयदे वाच्चे चातुरर्थिकस्य लुप् स्यात् । अन्निन्नव ग्रन्थे श्लो० 13:4. कुरूणां निवासः कुरवो जनपदाः । 'तस्य निवासः' (~. 1881) इत्यण् । जनपदे लुप् । अस्मिन्नेव ग्रन्थे श्लो. 1376. कुरवः । १२९४ । लुपि युक्तवद्यक्तिवचने । (१. २. ५१) लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरदः । अङ्गाः । वङ्गाः । कलिङ्गाः । अस्मिन्नेव ग्रन्थे श्लो० 1374. कुरूणाम् । अस्मिन्नेव ग्रन्थे श्लो० 607. मघासु मघायुक्तकाले । 'नक्षत्रेण युक्तः कालः' (सू. 1204.) इत्यण् । 'लुबविशेषे' (स. 1205.) इति तस्य लपि अनेन प्रकृतिलिङ्गवचनत्वात् स्त्रीलिङ्गबहुत्वे । ' नक्षत्रे च लुपि' (सू. 642.) इति लुबन्तानक्षत्रवाचकशब्दाद्वैकल्पिकी सप्तमी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy