SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ चातुरक्रिप्रकरणम् किरातार्जुनीये-5. 17. पुखेन लभ्या दघतः कृषीवलै स्कृष्टपच्या इद सस्यसम्पदः . बितन्वति क्षेममदेवमातृका श्विराय तस्मिन्कुरवश्वकासति ! 1375 :! १२८२ । अदूरभवश्च । (४. २. ७०) विदिशाया अदुरभवं नगरं वैदिशम् । चकारेण प्रागुतात्रयोऽर्थान्सविध यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति । भट्टिकान्ये ---VI. 73. नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् । उनानि भेजतुर्वीरौ ततः पाम्पानि राघवी ।।1376 पम्पाया अदूरभवानि पाम्पानि ! अनेनाग ! १२८७ । सङ्कलादिभ्यश्च । (४. २. ७५) सङ्कलेन निर्वत्तं साङ्कलम् । पौष्कलन् ! सङ्कलादिः-४. ३३. १२९२ । बुञ्छम्कठजिलसेनिरढययफफिनिञ्च्यकाकोऽरीहणकशा श्वश्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशवलपक्षकर्णसुतङ्गमप्रगदि वराहकुमुदादिभ्यः । (४. २. ८०) सप्तदशभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुन । अरीहणेन निर्वृत्तमारीहणकम् । अरीहणादि:-४. ३९. कृशाश्वादिभ्यरछण । काश्विीयम् । कृशाश्वादिः-४. ४०. ऋश्यादिभ्यः कः । ऋश्यकम् । ऋश्यादिः-४. ४१. कुमुदादिभ्यष्ठच् । कुमुदिकम् । कुमुदादि:---४.४२. काशादिभ्य इलः । काशिलः ! काशादिः-४. ४३. तृणादिभ्यः सः। तृणसम् । तृणादिः-४. ४४. प्रेक्षादिभ्य इनिः । प्रेक्षी प्रेक्षादि:-४,४५. अश्मादिभ्यो रः । अश्मरः । अश्मादिः--
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy