SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ पाणिनिम्नव्याख्या १२७३ } बसन्तादिभ्यष्टकः । (४. २. ६३) वासन्तिकः । अथवीगमधीते अजितः । 'बाडिनायन् । (सू. 1145) इति सूत्रे नियतनाहिलोपो न । १२७२ । माथिविश्केिशिगणिपपिनश्च । (६. ४. १६५) एतेन प्रकृल्या न्युः । इति टिलोपो न । पापिनो गोलापत्य पाणिनः । ततो यति इन पाणिनिः । अम्निन्नव ग्रन्थे श्लो० 9.4. पामिनिना प्रोक्तं पाणिनीयम् । अनेन पाणिनिरिति सिद्धम् । ततः 'तेन प्रोक्तम् ' (लू. 1481 ) इति छः । १२८० ३ तेन निवृत्तम् । (४. २. ६८) कुशान्बेन निर्वत्ता कौशाम्बी नगरी चम्पूरामायणे--1. 58. ग-पुरा खलु कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रमुखैश्चतुर्भिः कौशाम्बीमहोदयधारण्यगिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव ॥ 1873 ॥ कौशाम्बी। १२८१ । तस्य निवासः । (४. २. ६९) इत्यण् । शिबीनां निवासो देशः शैवः । किरातार्जुनीये-~-I. I. श्रियः कुरूणामधिपस्य पालिनी __ प्रजासु वृत्ति यमयुक्त वेदितुम् । स वर्णिलिङ्गी विदितस्समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ 1374 ॥ कुरूणां निवासाः कुरवो जनपदाः । अनेनाण् । 'जनपदे लुप्' (सू. 1293) इति लुप् । 'लुपि युक्त' (सू. 1294 ) इति प्रकृतिवल्लिङ्गवचने ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy