SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या रघुबशे-IV. 35. अनत्राणां समुद्धर्तुस्तलास्सिन्धुरवादिन । आत्मा संरक्षितस्सुझैः वृत्तिमाश्रित्य वैत सीम् ।। 1312 ॥ सुझैः सुझदेशीयैः । सुझादयः शब्दा जनपदवाचिनः क्षत्रियमाचक्षते । चम्यूभारते-X. 64. वई कङ्ककुलामिषं धृतविपल्लिङ्गं कलिङ्ग पुन___ भोज भाजनमापदां यमपुरीसीमायुध मागधम् । चोलं दुःखनिचोलचितमिघुभिः कुर्वन्सुपर्वाधिभू पुत्रस्तत्र दिनावसानसमये रुन्धे स्म सिन्धूद्वहम् ॥ 1313 1 वङ्गमिति पाठोऽनुपासभङ्गादुपेक्ष्यः । वकं वदेशाधिपतिम् । जनपदशब्दस्सर्वत्र तदधिपक्षत्रियवाची । कलिङ्गम् । रघुवंशे-IV 36. वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् । निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ 1314 ॥ ११८९ । वृद्धत्कोसलाजादाभ्यङ् । (४. १. १७२) वृद्धात् , माम्बष्ठय सौवीर्यः । इत् , आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः। माघे-I. 76. ओमित्युक्तवतोऽथ शाङ्गिण इति व्याहृत्य वाच नभ स्तस्मिन्नुत्पतिते पुरस्सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रणामनिश विनाशपिशुनः क्रुद्धस्य चैधं प्रति ___ व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम् ।। 1815 ।। चेदीनां जनपदानां राजा वैद्यः । ब्यङ् । अस्मिन्नेव ग्रन्थे श्लो० 634. चैयेन ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy