SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ মিরুল मलिन्नेव नन्छे इलो० 1235. इन्वाकुवेशनमय ऐनाको नामः ! 'कोपधः दण् । (सू. 13657 इत्यगि कृते 'डान्डिनायन' (. 1145) इस सूत्रे निपातनादुकारलोपः । चम्यूभारते-II. 11. पार्थमेव पुरतो निधाय ते पोरवास्तदनु सन्निधौ गुरोः ! भक्तिभियनमयन्निजं शिरः पार्षदस्तु परिभूतिलजया । 1308 || पारवा । रघुवंशे-IV. 49. दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । वस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।। 1809 ।। पाण्डूनां जनपदानां राजानः पाण्ड्याः । ११८८ । यमगधकलिङ्गमरमसादण् । (४. १. १७०) अनोऽपवादः । अच, आङ्गः वाङ्गः सौझः । मागवः । कालिङ्गः : सौरमसः । तस्य राजन्यप्येवम् । खुवंशे-III. 1. न मे हिया शंसति किञ्चिदीप्सितं स्पृहाक्ती वस्तुषु के मागधी । इति स पृच्छत्यनुवेलमादृतः प्रियासखीस्तरकोसलेश्वरः ।। 1810 ।। मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा । अणि डीम् । रघुवंशे-VI. 40. प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ 1311 ।। कलिङ्गानां राजा कालिङ्गः । अण् । 62
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy