SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अत्याधिकार जन्म अमिन्नेव प्रन्ये ऋ० 215. कसलय बाय स्त्री होमल्या । त्र्य यश्चात् । अस्मिन्नेव ग्रन्थे श्लो) 42. कौसल्या । पूर्ववन् । ११९२ १ ते तद्राजाः । (४. १. १७४ } अनादय एतत्संज्ञाः म्युः । ११९३ । तद्राजस्य बहुषु तेनैवास्त्रियाम् (२. ४. ६२ ) बहुप्वर्थेषु तद्राजस्य लुक् स्यात् तदर्थकृते बहुत्वे न तु स्त्रियान् । इक्ष्वाकवः । पञ्चाला इत्यादि । रघुवंशे-III. 70. अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणन् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् ।। 13:6 | इक्ष्वाकूणा मिश्वाकोगोंतापत्यानाम् ! तन्द्राजसंजस्वादको लुक । अस्मिन्नेव अन्धे श्लोक 31. इवाणानिश्वाकुवंदयानाम् । बदाजत्वहुप्वणो लुक। रघुवंशे-XIII. 61. जलानि या तीरनिवातयूपा हत्ययोध्यामनु राजधानीम् । तुरङ्गमेघावभृतावतीणैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ 1817 || इक्ष्वाकुभिरिश्वाकुगोत्रायत्यैः । तद्राजवादको लुक् । ११९४ । कम्बोजाल्लुक् । (४. १. १७५) अस्मात्तद्राजस्य लुक् । कम्बोजः। वा० । कम्बोजादिभ्य इति वक्तव्यम् । (2674.)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy