SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ভাসক। तपोनिधि शौर्यनिधिः प्रपन्नः स्वनाम सङ्कीर्त्य ननान रामः 11 13001 ब्राहीम् । पूर्ववत् । अनवराघवे-I. 22. यः क्षत्रदेहं परितक्ष्य रहै स्तपोमयैत्राह्मणमुच्चकार : परोरजोनिः स्वगुगैरगाधः स गाधिपुत्रोऽपि गृहानुपैति ।। 130 1 !! ब्राह्मणं देहं ब्राह्मण जातिसम्बद्धम् । ब्राझगमिति बालिपरम् । तेन ब्रह्मण इदं ब्राझगमित्यणि कृते नमोऽजातो. सू. 1158) इति हिलोपो न भवति । यद्यपि विशुद्धमातापितृयोनिजत्वं ब्राह्मणत्वमिति सर्वतान्त्रिकसिद्धं , तथापि क्षत्रियजातस्य परशुरामस्य योजनगन्धिजातस्य व्यासस्य च ब्राह्मण्यं तपःप्रभावाद्यथा, तथास्यापीत्यदोषः । ११५९ । औक्षमनपत्ये । (६. ४. १७३) अगि टिलोपो निपात्यते। औक्ष पदम् ! अनपत्ये किम् : रश्शोऽपत्यमौक्ष्णः । ११६१ । क्षत्वाद्धः । (४. १. १३८ ) क्षन्त्रियः जानावित्येव । क्षानिरन्थः । ११६२ । कुलात्खः । ( ४. १. १३९) कुलीनः । तदन्तादपि । आढ्यकुलीनः । ११६३ । अपूर्वपदादन्यतरस्यां यड्डकौ । (४. १. १४०) कुलादित्येव । पक्षे खः । कुश्यः कौलेयकः कुलीनः । पदग्रहणं किम् । बहुकुल्यः बाहुकुलेयकः बहुकुलीनः । अस्मिन्नेव ग्रन्थे श्लो० 66. कुल्याम् । अर्थेि साध्वर्थे वा यदिति मलिनाथः । 'तत्र साधुः' (सू. 1650) इति यदिति जयमङ्गलः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy