SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये ---XVII. 31. अध्यावच्छऋजिम समाधेरचलन च । तमाहयत सोमिविरगजेच्च भयङ्करम् ।। 1367 !! सौमित्रिः। १०९७ । सुधातुरकच ! (४. १. ९७) चादिन् । सुधातुरपत्य सौधातकिः । वा० । व्यासबल्डनिषादचाण्डालबिम्बानां चेति वक्तव्यम् । ( 2611.) १०९८ । न स्वास्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच् । (७. ३. ३) पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किन्तु ताभ्यां पूर्वी क्रमादैचावागमौ स्तः । वैयासकिः वारुडकिः इत्यादि । अनर्धराघवे-IV. 11. यज्ञोपप्लक्शान्तये परिणतो राजा सुतं याचित स्तं चानीय विनीय चायुधविधौ ते जनिरे राक्षसाः । तैयक्षं विदलय्य कार्मुकमथ स्वीकार्य सीतामितो नो विद्मः कुहनाविटेन बटुना किं तेन कारिष्यते ॥ 1268 ।। त्र्यक्षो महेशः तस्येदं वैयक्षम् । 'तस्येदम् ' (सू. 1500.) इत्यण् । अनेन ऐच । ११०१ । नडादिभ्यः फक् । (४. १. ९९) गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः । नडादि:-४.१२. ११०३ । यजिनोश्च । (४. १. १०१) गोत्रे यौ यनिौ तदन्तात्फक् स्यात् । गाायणः । दाक्षायणः । ११०५ । द्रोणपर्वतजीवन्तादन्यतरस्याम् । (४.१.१०३)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy