SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ अपत्याधिकारप्रकरणम् ३८५ विश्रवसोऽपत्यं पुमानित विग्रहे रावणः । विश्रवसशब्दात् शिवदित्वाइनि विश्रवसो विश्रवणरवणावित्यन्तर्गणसूत्रेण विश्रवस्शजन्य वृति विषय खनादेशे गवण इति सिद्धम् । अस्मिन्नव अन्ये श्लो० 23. रावणः । पूर्ववत् । १०९५ । अत इन (४.१. ९५) इञ् स्यादपत्येऽर्थे । दाक्षिः । अस्मिन्नेव ग्रन्थे श्लो० 288. दशरथस्यापत्य पुमान् दाशरथिः। अदन्ता. दशरथशब्दादपत्येऽर्थे इञ् । भट्टिकाव्ये. - V. 77. महाकुलीन ऐक्ष्वाके वंशे दाशरथिमम ! पितुः प्रियङ्करो भा क्षेमकारस्तपस्विनाम् ।। 1265 ॥ दाशरथिः । पूर्ववत् । . भट्टिकाव्ये--XIV. 39. ही चित्रं लक्ष्मणेनोंचे रावणिश्च तिरोधे । विचकार ततो रामशरान् संतत्रसुर्द्विपः ।। 1203 रावणस्यापत्य रावणिः । अत इञ् । • १०९६ । बाह्वादिभ्यश्च । (४. १. ९६) बाहविः औडुलोमिः । बाहादि:-४. १०. आकृतिगणोऽयम् । अस्मिन्नेव ग्रन्थे श्लो० 469. शौरिः । अस्मिन्नेव ग्रन्थे श्लो० 396. सुमित्राया अपत्य पुमान् सौमित्रिः लक्ष्मणः । इप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 1015. सौमित्रिः पूर्ववत् । भस्मिन्नेव ग्रन्थे श्लो० 15. सौमितिः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy