SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ पाणिनिसूत्रव्याख्या प्रस्तुतं पीवरं ऊधो येषां ते प्रस्तुतीवरोधसः । अत्रानङीषो न ४८५ । सङ्ख्याव्ययादेर्डीप् । ( ४.१.२६ / ४८६ | दामहायनान्ताच्च । ( ४. १२७) ४८७ | नित्यं संज्ञाच्छन्दसोः । (४. ९.२९ ) अनन्ताहुनीरुपधालोपिनो ङीप् स्यात्संज्ञाछन्दसोः । सुराजी नाम नम -अन्यत्र पूर्वेण विकल्प एव । पेदं तु शतमूर्ती । ४८९ । अन्तर्वत्पत्तिवतोर्मुक । ( ४, १.३२ ) एतयोः स्त्रियां नुक् स्यात् । अन्तर्वत् पतिवत् इति मतुवन्तो निवाल | उगितश्चेति (सू. 455) ङीप् । रघुवंशे XV. 18. तस्यामेवास्य यामिन्यामन्तवत्नी प्रजावती | सुतावसूत सम्पन्न कोशदण्डाविव क्षितिः || 100 || अन्तरस्या अम्तीति अन्तर्वत्नी । 'अन्तर्वली तु गर्भिणी' इत्यमरः । . vi विश्वगुणादर्श - 45. कृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान् लब्ध्वा देवीं स्फुटविदितसंशुद्धिमभिप्रवेशात् । भूयोऽप्येनां भुवनजननी भूमिकन्यामनन्यामन्तर्वत्नीमनयत वनं हन्त पौलस्त्यहन्ता | 101 || रघुवंशे - XV. 35. इतरेऽपि रघोर्वैश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पलीष्वासद्विसूनवः || 102 | पतिरा सामस्तीति पतिवत्नयः । 'पतिवली समर्तृका' इत्यमरः । II. vi. 19. पतिमती पृथिवी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy