SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् न्यूमारते - VI. 34. प्रत्याय्यते चपलता पतिवत्नीषु या हठात् । इष्टार्थसिद्धेः प्रागेव दिष्टान्तं दोग्धि सा नृणाम् || 108 भट्टिकाव्ये - IV. 23. उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता । कामुकप्रार्थनापट्टी पतिवत्नी कथं न वा ॥ 104 ॥ चम्पूभारते - III. 28. इत्येकिकां स रजनीमपनीय तत्र श्वासैः समं खकुलसम्भवपृष्ठमिलैः । मुक्तस्तया तटगतोऽनुचरान् द्विजातीनन्ततोऽद्भुतरसैरतनोवृत्त्या ॥ 105 || स्त्रियामेव नुक्ङीपी, नान्यत्र । ४९० | पत्युर्नो यज्ञसंयोगे । ( ४, १.३३ ) पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकग्रज्ञाम फलभोक्तीत्यर्थः । भट्टिकाव्ये I. 9. धर्म्या कामार्थयशस्करीपु मतासु लोकेऽधिगतासु काले । विद्यासु विद्वानिव सोऽमिरेमे पत्नीषु राजा तिसृषूत्तमासु ॥ 106 ॥ अस्मिन्नेव ग्रन्थे श्लो० 102. पत्नीषु । २३ चम्पूरामायणे - IV. 4. आat featura fear केलिकाले वयस्या पत्नी त्रैतायनसमये क्षत्रियाण्येव युद्धे । शिष्या देवद्विजपितृसमाराधने बन्धुरात सीता सा मे शिशिरितमहाकानने का न जाता ॥ 107 ॥ ४९१ । विभाषा सपूर्वस्य । ( ४. १.३४ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy