SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ बा० अपो योनियन्मनुषु । 38:. अप्सु योनिरुत्पत्तिर्यस्य सोऽप्युयोनिः । अप्सु भवोऽप्यः । अप्युनन्तावाव्यभागी अस्मिन्नेव ग्रन्थे श्लो० 1118. हृदये शेत इति हृदयेशयं मन्नथन् । 'अधिकरणे । (सू. 2929 ) इत्यच् ! अनेनालुक् । अस्मिन्नेव ग्रन्थे श्लो० 240. हृदयेशयम् । पूर्ववत् । नैषधे-IV. 35. पिकरुतश्रुतिकम्पिनि शैवलं हृदि तया निहित विचलबभौ । सतततद्गतहृच्छयकेतुना हतमिव स्वतनूघनर्षिणा || 1129॥ हृच्छयो मन्मथः । चम्पूभारते-V. 33. अलकेशयोषिदलकेशयैः सुमैः सुरभिं प्रमोदसुरमि नभःसदाम् । शिखरे स तस्य महतीमुदग्दिशो ___ मणिदर्पणीमिव ददर्श वापिकाम् ।। 1133 || अलके शेरत इति अलकेशयास्तैः । अस्मिन्नव ग्रन्थे श्लो० 1116. वृक्षे शेरत इति वृक्षेशयाः। 'अविकरणे' { सू. 2929 ) इत्यच् । अनेनालुक् । अस्मन्नेव ग्रन्थे श्लो० 1117. वने शेरत इति वनशयास्तान् । पूर्ववदच् । अनेन विकल्पान्नालुक्। कुमारसंभवे-V. 25. . शिलाशयां तामनिकेतवासिनी निरन्तरास्वन्तरवातवृष्टिषु । 43
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy