SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ লিলি व्वलोकयन्जुन्निषितम्लडिन्मयै नहातपःसाक्ष्य इक स्थिताः शाः ।। 1131 || शिलायां शेत इति शिलाशया ताम् । चम्पभारते-1.26. गहनमस्तशरास्मृगत्रज कृतदताप्यमुना जविवाजिना । ममृगिरे हरयो मदशालिनो __ मनुजपेन गिरीशदरीशयाः ।। 1132 ॥ इलदन्तादेवालुक् नान्यत्र । रघुवंशे-IV. 72. शशंस तुल्यसत्वानां सैन्यघोषेऽप्यसंभ्रमम् । गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ 1133 ॥ गुहाशयानाम् । भट्टिकाव्ये-III. 16. ज्ञात्वेङ्गितैर्गत्वरतां जनाना मेकां शयित्वा रजनी सपौरः । रक्षन्वनेवासकृताद् भयातान् प्रातश्छलेनापजगाम रामः ॥ 1134 ।। वने वासो वनेवासः । अलुक् । माघे-XVIII. 62. स्वर्गवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्रेने दिव्यनार्या परस्मिन् लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ 1135 ॥ खर्गेवासम् । विकल्पादलुक् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy