SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३३३ पाणिनिव्याख्या किरामार्जुनी-XT11 28. अनेनालुक् । अपयन्धनुषः शिवान्तिकत्थैविवरेसद्भिरभिख्या जिहानः । युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्वरैः पृषत्कः ॥ 1126 विवरे सीदन्तीति विचरेसदः । 'सल्लू' (सु. 2975 ) इति किपू । ९७३ | प्रावृट्शरत्कालदिवां जे । ( ६.३.१५ ) प्रावृषिजः । शरदिजः । कालेजः । दिविजः । भट्टिकाव्ये -- V. 54. एष प्रावृषिजाम्भोदनादी भ्राता विरौति ते । ज्ञातेयं कुरु सौमित्रे भयात्त्रायख राघवम् || 1127 || प्रावृषि जातः प्रावृषिजः । सप्तम्या अलुक् । माघे - XVI. 75. इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः । कचनापि महानखण्डित प्रसरः क्रीडति भूभृतां गणैः ॥ 1128 ॥ प्रावृषिजः । पूर्ववत् । ९७५ । वकालतनेषु कालनाम्नः । ( ६.३.१७ ) सप्तम्या विभाषयालुक् स्यात् । घे । पूर्वाह्णेतरे पूर्वाह्नतरे । पूर्वा तमे पूर्वाहृतमे । काले । पूर्वकाले पूर्वाह्नकाले । तने । पूर्वतने पूर्वाह्णतने । ९७६ । शयवासवासिष्वकालात् । ( ६. ३. १८ ) विभाषयाल्लुक् । खेशयः खशयः । ग्रामेवासः ग्रामवासः । ग्रामवासी ग्राम - वासी । हलदन्तादित्येव । भूमिशयः । न
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy