SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ कृतदुरीडितताडवस्य वाण्डवन्य जगत्कष्टेगडत्वं तत्परिरक्षणवन्य मसभुक्ष्मतमके पक्षपात च विनिवेद्य युवयोः कटाभवलेन अगाविसामोति स्वर पनि विशेषमाचचो 1111221 कण्ठेगडुत्वम् । ९७१ । बन्धे च विभाषा । ( ६. ३. १३ ॥ हल्दन्तात्सलन्या अलुक् । हस्तेबन्धः हम्बन्धः । हल्दन्त इति किम् । गुप्तिबन्धः । ९७२ । तत्पुरुषे कृति बहुलम् । ६ ६. ३. १४) स्तम्बरमः स्तम्बरमः । कर्णेजपः कर्णजयः । कचिन्न । कुरुचरः । भट्टिकाव्ये--- FI. 74. परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् । ___ उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम् ।। 1128 || जले जातानि जलेजानि । 'सप्तम्यां जनेः' (न. &007) । अनेनालुक् । भट्टिकाव्ये—T.. द्विषन्वनेचराप्रयाणां त्वमाढायचो बने ? __ अग्रेसरो जघन्यानां मा भूः पूर्वसरो मन | 1:24 वने चरन्तीति वनेचराम्तापमाः । 'चरेष्टः' (. 2950) इति टः ! अस्मिन्नेव ग्रन्थे श्लोc 862. निशाचराः । विकल्पान्नालुक् । चम्पूरामायणे--- 1. 4. ग-दाशरथिरपि शमधनजनकथितनिशिचरमपरचितकदनपरिहरणाय गहन जठरमवजगाहे ।। 11251 निशिचराः । अलुक् । मस्मिन्नेव ग्रन्थे श्लो० 706. स्खे चरन्तीति खचराः । नालुक् । अस्मिन्नेव अन्थे लो० 809. स्तम्ने रमेते इति स्तम्बेरमौ हस्तिनौ । हस्तिन्यच् । भनेनालुक् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy