SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ঘসিনিসুল ९६९ १ मध्याद्गुरौ । (६. ३. ११) मध्येगुरुः बा अन्ताइ ।। 3394.) अन्तेगुरुः । ९७० । अर्थमन्तकात्स्वानादकामे (६. ३. १२) काकालः : उरमिलोमा । अमूर्धमस्तकारिकम् ! मूर्धशिखः । मस्तकशिखः । अकामे किन् । मुखे कानोऽन्य मुखकामः । अम्सिन्नव ग्रन्थे श्रो0 965. कण्ठेगुणत्वम् कण्ठभूषणत्वम् । किरातार्जुनीये-X. 52. सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुस्पतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ।। 1120 । शिरसि जाताः शिरसिजाः । 'सप्तम्यां जनेर्ड;' (सू. 3007 ) इति ड अनेनालुक्। माघे.-VIII. 63. प्रत्यंसं विलुलितमूर्धजा चिराय । लाना वपुरुदवापयत्किलैका। नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुरस्तात् ।। 1121 ॥ मूर्धजाः । निषेधान्नालुक् । चम्पूभारते-~-III. 107. ग-अथ मुदा कथितात्मयथातथाभावो भगवान् बृहद्भानुः दन्तपटीयवनिकान्तनटस्मितयोदेवकीपृथासुतयोधुरि गिरिदरीवसतिधुरीणविभावरीचरसरीसृपदिविषदरीशमेदुरी
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy