SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३.१२ पाणिनिसूत्रव्याख्या दुष्टोऽन्यः कृतमितिं शिवाभ्यां तच्चापि ज्ञाणः शृणोमि || 1088 || शिव शिवा च शिवा । एकशेषः । ९३४ । भ्रातृपुत्रौ स्वदुहिनुभ्याम् । (१.२.६८ ) भ्राता व स्वसा च भ्रातरौ । पुत्रच दुहिता च पुत्रौ । कुमारसंभवे -- I. 27. महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मयोर्हि ते द्विरेफमाला सविशेषसता || 1064 || पुत्राश्च दुहितरश्च पुत्राः । एकशेषः । कुमारसंभवे - VII. 4. एकैव सत्यामपि पुत्रषङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । आसन्नपाणिग्रहणेति पित्रो रुमा विशेषोच्छ्रसितं बभूव ।। 1065 || पूर्ववत् । चम्पूभारते – II, 18, ग—इति व्याजस्तुतिवचनेन पौरवान्ते भार्गवान्तेवसता प्रधर्षितः पार्षदः तेन सार्धमर्घराज्यपरिवर्तनमात्रमङ्गीकृत्य कृत्यविदां ककुदस्तौ जम्भरिपुकुम्भसंभवावुभावप्युपयमं प्रवर्तयितुं कृतनिवर्तनः सोमकान्तिकोपास्यौ पुत्रौ भागीरथीवनावसथस्य याजस्य मुनिराजस्य याजनानुग्रहेण परिजग्राह || 1066 || पुलश्व दुहिता च पुत्रौ । ९३५ । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । (१. २. ६९ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy