SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकशेषप्रकरणम् ॥ * सरूपाणामेकशेष एकविभक्ती' (सू. 188) रामौ रामाः । अस्मिन्नव ग्रन्थे श्लो० 473. राघवी । तयोः । वा० । विरूपाणामपि समानार्थकानाम् । (747.) वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिरुदण्डौ । ९३३ । पुमान्सिया । (१.२.६७) स्त्रिया सहोक्तो पुमान् शिष्यते । हंसी च हंसश्च हंसौ । भट्टिकाव्ये---VIII. 48. स्वं कर्म कारयन्नास्ते निश्चिन्तो यज्झषध्वजः । स्वार्थ कारयमाणामिनो मदविमोहितान् || 1061 ।। युवतयो युवानश्च युवानः तान् । एकशेषः । बम्यूभारते-I. 6. दीप्रैरगारमणिभिर्दिवसायमान निश्चिन्वते मनसि यत्र निशां युवानः। कार्तान्तिकैरखिलकालनिवेदनाय घण्टामणेरभिहतस्य धनारवेण ॥ 1062 ॥ युवानः । पूर्ववत् । अनर्घराघवे-IV. 24. भस्माकुरेति खुरलीकलहे कुमार मप्याक्षिपन् परुषरोषरसान्धचेताः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy