SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या 6 * कालाट्ठञ् ' (सू. 1881 ) । अनर्घराघवे -- II. 10. — प्राभातिकी भुवनस्य लक्ष्मीः ॥ 8० ॥ प्रभाते भवा प्राभातिकी । ' त्यदादिवि 'ति (सू. 429 ) कञ् । ' समानान्ययो:' ( सू. 2974 ) इति कञ् । ' दृग्दृश ' ( सू. 1017 ) इति समानस्य सभावः । सदृशः । रूढिशब्दोऽयम् : नाव दर्शन क्रिया विद्यते । नैषधे - V. 106. 6 ' इनश' (सु. 3148 ) इति करम् । चम्पूभारते ---IV. 67. यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् । तेऽपि किं वितरथेदृशमाज्ञां या न यस्य सुदृशी वितरीतुम् ॥ 8 ॥ निरुध्य वायुं निभृतं तपस्यतः शिरः समुत्था दशदिग्विसुत्वरी । नटत्स्फुलिङ्गा नवधूमसन्ततिः स्फुटीचकारान्य धनञ्जयाभिधाम् ॥ 88 ॥ चम्पूभारते - VII. 20. ८ अनराघवे - VII. 108. सेहे जिष्णुर्न उत्रारेः सेनाघूलिं विसृत्वरीम् । प्रायेण मानिना पुंसा परागो न हि मह्यते ॥ 88 ॥ XI. 12. कमितुरभिस्सृत्वरीणां गौराङ्गीणामिहेन्दु गौरीषु । उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया || 84 गत्वरश्च ' इति (सू. 8144 ) करबन्तो निपातः । किरातार्जुनीये - शरदम्बुघरच्छाया गत्वर्यो यौवनश्रियः । आप रम्या विषयाः पर्यन्तपरितापिनः ॥ 8 ॥ 'स्त्रीपुंसाभ्यां नञञ' (सू. 1079.) इति नञख । नेपधे - VI. 47. पुनानिवास्पर्शि मया वजन्त्या छाया मया पुंस इव व्यलोकि | ब्रुवन्निवातर्किं मयापि कश्चिदिति स्म स स्त्रैणगिरः शृणोति ॥ 86 ॥ स्त्रीषु भवाः स्त्रैण्यः । स्त्रैण्यश्च ता गिरश्व स्त्रोणगिरः । पुंवद्भावः )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy