SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् 'उस्य च दक्षिणा' (सू. 1759 ) इति ठक् । माधे-XIV. 38. दक्षिणीयमधिगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपतियशिश्रण __ दक्षिणाः सदसि राजयिकीः ।। 76 ।। राजसूयस्य दक्षिणाः राजमयिकीः । 'प्रयोजनम् । (सू. 1772) इति ठञ् । भट्टिकाव्ये--I. 26. इषुमति रघुसिंहे दन्दशूकान् जिघांसौ धनुररिभिरसा मुष्टिपीड दधाने । वजति पुरतरुण्यो बद्धचित्राङ्गुलिने कथमपि गुरुशोकान्मारुदन्माङ्गलिक्यः ॥ 7 ॥ मङ्गलं प्रयोजनमासां माङ्गलिक्यः। 'आकालिक' (सु. 1777) इति ठञ् । समानकालावावन्तौ अस्थामाकालिकी । समानकालस्याकालादेशः । अध्यात्मादेष्ठमिण्यते । । (वा. सू. 1487) केचित्र अकालशब्दादेव भवार्थे उनित्याहुः । कुमारसम्भवे-III. 4. तपखिनः स्थाणुवनौकसस्तामाकालिकी वीक्ष्य मधुप्रवृतिम् । . प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥ 78 ॥ चम्पूभारते--V.. तं वीक्ष्य तत्र तरुमावरण भजन्ती ___ सा पार्षती सविधवल्लिपरम्परासु । हासैः कराङ्गलिबिलादसकद्गलद्धि__राकालिकी कुसुमपङ्क्तिमिव व्यतानीत् ।। 79 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy