SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तरुणी । स्त्रीप्रत्ययप्रकरणम् नञ् । भट्टिकाव्ये – V. 91. सङ्गच्छ पौस्नि स्त्रैणं मां युवाने तरुणी शुभे । राघव: प्रोष्य पापीयान् जहीहि तमकिञ्चनम् ॥ 87 | सेहिता पनी । तस्याः सम्बुद्धिः पौंस्नि । तरुणस्योपसंख्यानात आठ्यसुभग (सू. 2973 ) इति ख्युन् । चम्पूमारते - X, 37. द्रोणस्य सेनाचरधूलिपाली क्षणेस्तु नग्रकरणी बभूव ॥ घटाथ तस्याः कटदानपूरैः पटं पुनः सङ्घदयाञ्चकार || 83 !! अनमानमा क्रियतेऽनयेति नäकरणी । अनुषैराघवे - I. 15. तस्याज्ञयैव परिपालयतः प्रजां मे कर्णोपकण्ठपलितं करणी जरेयम् । गर्भरूपमिव मामनुशास्ति सर्वमद्यापि तन्मय गुरुर्गुरुपक्षपातः ॥ 89 || अनराघवे . V 21. प्रतिपरिसरं भूयानः शिखण्डभृतां यथा- मिलितमलिभिः सम्भुज्यन्ते कदम्बविभूतयः । अभिनवघन ढोरस्कः प्रवति गायवान् विषधरवधूगर्भाधानप्रियङ्करणीरपः ॥ 90 || ४७१ । यञश्च । ( ४. १. १६ ) ४७२. । हस्तद्धितस्य । ( ६. ४. १५० ) इति लोपः । मानुषी ! माघे - X. 38. लीलयैव सुतनोस्तुलयित्वा गौरवाट्यमपि लावणिकेन । मानवञ्चनविदा वचनेन क्रीतमेव हृदयं दयितेन ॥ 91
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy