SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या "एण्या ढञ्' । (सू. 1587 ) अनघराघवे--II. 28. वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारखी; 'तत्पश्यन्ति च धाम नाभिपततो यचर्भिणे चक्षुषी धन्यानां विरजस्तमा भगवती चर्येयमाहादते ।। 50 अण । ' तस्येदमि ' (सू. 1500) त्यण । माघे~-II. . गुरुकाव्यानुगां विभ्रञ्चान्द्रीमभिनभः श्रियम् । सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।। 60 11 वन्द्रस्येयं चान्द्री। 'कर्मण्यण् ' । (सू. 2918) रघुवंशे-- IV. 20. इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्धात शालिगोप्यो जगुर्यशः ।। 61 11 शालीन् गोपायन्तीति शालिगोप्यः । रघुवंशे-XIX. 85. वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिल्पकार्य उभयेन वेजितास्तं विजिमनयना व्यलोभयन् ।। 61 शिल्पं कुर्वन्तीति शिल्पकार्यः । माधे-III. 51. चिसिया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ।। 68 ।। कपोतान्पालयन्तीति कपोतपाल्यः । 'प्राणिरजतादिभ्योऽञ्' (सू. 1532 ) अस्मिन्नेव ग्रन्थे श्लो० 33. हैम.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy