SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् भट्टिकाव्ये - - VII. 95. यह प्रोर्णुवितुं तूर्ण दिशं कुरुत दक्षिणान् । प्रोणवित्र दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम् || 64 11 उत्सादिभ्योऽञ्' (सू. 1078 ) । माघे - II. 11. नये साच्चतीसूनुर्यन्मह्यमपराध्यति । यत्तु दन्दह्यते लोकमतो दुःखाकरोति माम् || 65 || मत्त्वतोऽपत्यं स्त्री सावती । 'महाकुलादञ्वनौ' । (सू. 1166 ) भट्टिकाव्ये - VII. 90. , केनापि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् । हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम् || 66 ॥ महाकुलस्यापत्यं स्त्री माहाकुली । 'प्रमाणे हृयसच्दनञ्मालचः ' ( सू. 1838 ) इति द्वयसच् । माघे - 1. 56. गजपतिद्वयसीरप हैमन स्तुहिनयन् सरितः पृषतां पतिः । सलिलसन्ततिमध्वगयोचिता मतनुतातनुनापकृतं दृशोः ॥ 67 ॥ गजपतिः प्रमाणमासां गजपतिद्वयस्यः । चम्पूभारते - VI. 75. विलोक्य तं भ्रातरमात्तशोका मृत्युद्विपस्येव पिधानपिण्डम् | ज्यायानिवामी विदधुस्स्थलीं तामस्रेण गुल्फद्रयसीं निजेन ॥ 68 ॥ अनघेराघवे - II. 74. नैवायं भगवानुदञ्चति शशी गव्यूतिमालीमपि द्यामद्यापि तमस्तु कैरव कुलश्रोचाटुकाराः कराः । मनन्ति स्थलसीम शैलगहनोत्सनेषु संरुन्धते जीवग्राहमिव क्वचित्कचिदपि च्छायासु गृह्णन्ति च ॥ 69 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy