SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् गोचरेति घप्रत्ययः । ‘कृत्रो हेत्वि : (.2584) त्यादिनान ट। किरातार्जुनीये---XI. 19. यः करोति वघोदा नि:श्रेयसकरी: क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पश्यत्यपः ।। 58|| टच । चम्पूभारते-VIII. 57. दुग्धाम्बुराशितनयानयनद्वयेन तुल्याकृतित्वमहिमानमिवोपगन्तुम् । मत्स्यत्वमेत्य भुवि यः सुस्वैरिनीता मध्ये समुद्रमनवीनगवीर्विचिक्ये ॥ 54 ' सार्यचिरम् । (सू. 1391 ) इत्यादिना ट्युः । महिकाव्ये-T. Rs. सायन्तनी तिथिप्रण्यः पङ्कजानां दिवातनीम् । कान्ति कान्त्या सदातन्या हेपयन्ती शुचिस्मिता ॥ ७ ॥ इन् । 'स्त्रीभ्यो ढक्' । (सू. 1128) रघुवंशे-II. 3. निवर्त्य राजा दयितां दयालु___ स्तां सौरमेयी सुरभिर्यशोभिः । पयोधरीभूतचतु:समुद्रा - जुगोप गोरूपधरामिवोर्वीम् ।। 56 ॥ ‘धुरो यड्ढौ ' । (सू. 1628) चम्यूमारते-II. 67. धौम्यस्य सुधामधुरिमधौरेयीभिः स्वयंवरकथाभिः । द्रुपदपुरःसरणिरेषां द्वित्राण्यभवत्पदानीव ॥ 57 ॥ * पथ्यतिथीति ढञ् । (सू. 1656) किरातार्जुनीये-XI. 9. आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ।। 58 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy