SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Gun पाणिनिसूत्रव्यामा आप्लुतः स विमलैर्जलैरभू दष्टमूर्तिधरमूर्तिरष्टमी ।। 47 ॥ भूतपूर्वे चरट् । विश्वगुणादर्शे--228. एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया श्रीमानत्र गुणाब्धिाविरभवद्रामानुजार्यो मुनिः । त्रय्यन्तामृतसिन्धुमन्थनभवद्धयङ्गवीनात्मकं विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ।। 48 !! पचाद्यचि नदट् देवट् चरडिति टिस्करणात् ङीप् । माधे-III. 48. स्फुरतुषारांशुमरीचिजालै विनिहताः स्फाटिकसौषपङ्क्तीः । आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन् ।। 49 ।। भट्टिकाव्ये-IV. 20. सौमित्रे मामुपायंस्थाः कनामिछुवंशवदाम् । स्वभोगीनां सहचरीमशङ्कः पुरुषायुषम् ॥ 50 ॥ चरतीति चरी । तेन सहशब्दस्य सुप्सुपेति समासः । केचित् सह चरतीति सहचरी 'भिक्षासेनादायेषु च' (सू. 2931), इति चकारादृप्रत्यय इत्याहुः । उभयत्रापि टित्वात् डीप् । चरेष्टः । भद्रिकाव्ये-- II. 28. तं विप्रदर्श कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके । जिघांसुवेदं धृतभासुरास्वस्तां ताटकाख्यां निजघान रामः ।। 51 ॥ नैषधे-II. 95. परिघावलयच्छन्न या न परेषां ग्रहणस्य गोचरा। फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥ 52||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy