SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या रिपुजनदुरवापा राजधानी कुरूणाम् ।। 42 ॥ राजानो बीयन्तेऽस्यामिति राजधानी । अधिकरणे युट् । भट्टिकाव्ये-II. 47. हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ।। 48 || हिरण्यस्य विकारो हिरण्मयी। चम्पूभारते---VI. 6. त्रिदण्डकाषायकमण्डलुज्ज्वलो जपस्फुरदन्तपुटो युधिष्ठिरः । उपानहं दारुमयी पदा स्पृश नुपासदत्संसदि मेदिनीश्वरम् ।। 44 || तस्य पूरणे डट् । चन्पूरामायणे --II. 59. मुनिशापकृतोत्पत्तिविपत्तिनिष्प्रतिक्रिया । ततो दशरथायाशु दिदेश दशमी दशाम् ।। 45 ॥ चम्पृरामायणे-V. 30. सौख्यावहस्य पवनात्मजनीयमान रामाङ्गुलीयकविलोकनवासरस्य । सत्यं कलां शततमी भुवि नैव भेजे पाणिग्रोत्सवादिन जनकात्मजायाः ।। 46 ।। माधे--XIV. 38. आननेन शशिनः कलां दध दर्शनक्षपितकामविभ्रमः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy