SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 6 पाणिनितूलव्याख्या न डीम् । किरातार्जुनीये-XI. 51. तामैक्षन्त क्षण सभ्या दुःशासनपुरःसराम् । अभिसायाकमावृत्तां छायामिव महातरोः ।। 38 || चम्पूरामायणे-I. 18. --एवं भगवतः कुशलानुयोगपुरःसराममृतासारसरसां सरस्वतीमाकण्ये सम्पूर्णमनोरथानां सुमनसां संसाँसे परस्मै विज्ञापयामास !RE !! ४७० ॥ टिड्ढाणद्वयसच्दनमात्रच्तयपठठकक्करपाः ।।६. २....2 या । नजनजीककट्युस्तरुणतलनानामुपसङ्ख्यानम् । (2425) ङीप् स्यात् । टित् - कर्तरि ल्युट्. माधे-XIII. 52. निलयेषु लोहितकनिर्मिता भुवः शितिरनरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥ 40 ।। माधे-VI. 37. निजरज:पटवासमिवाकिरत् धृनपटोपमवारिमुचां दिशाम् । प्रियवियुक्तवधूजनचेतसा मनवनी नवनीपवनावलिः | 41 ॥ अवतीति अवनी । कर्तरि ल्युट् । न अवनी अनवनी। चम्पूभारते-I. 2. तुहिनकिरणवंशस्थूलमुक्ताफलानां विपुलभुजविराजद्वीरलक्ष्मीविभूनाम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy