SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 6 क्षिपकादि: ७. चटक: कलविङ्कः स्यात्तस्य स्त्री चटका तयो: ' इत्यमरः । II. 19 $ स्त्रीप्रत्ययप्रकरणम् 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ' इत्यमरः । II. iii. 7. वा० । क्षिपकादीनां च न । ( 4530 ) चम्पूभारते - I. 51. कन्यकात्वेऽपि मय्येवा कामुकीति स्मरन्निव । प्रसूतिदिवस कुन्त्याः प्रादिद्युतस्करः ॥ 34 | चम्पूभारते – III. 39. - मणलूरपुरे सम्पद्गुणलनाल कामदे । जनदृष्टिकृतानन्दो जगाम कुरुकुञ्जरः ॥ 35 ॥ वा० | तारका ज्योतिषि | ( 4531 ) रघुवंशे - III. 2. शरीरसादाद समग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन वियतारका प्रभातकल्पा शशिनेव शवरी ॥ 86 ॥ चा० । सूतकापुत्रिका वृन्दारकाणां वेति वक्तव्यम् । ( 4535 ) सूतिका सूतकेत्यादि । 2 भट्टिकाव्ये - V. 18. यषिवृन्दारिका तस्य दयिता हंसनादिनी । दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला || 37 ॥ शृङ्गवृन्दाभ्यामारकन् । बृन्दारकः, वृन्दारका बृन्दारिका । ४६९ । अनुपसर्जनात् । ( ४. १. १४ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy