SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१६, पाणिनिसूनव्याख्या ७५८ । तस्मान्नुडचि । (६, ३, ७४) लप्तनकारान्न उतरपदस्याजादेर्नुहागमः न्यात् । अनश्वः । किरातार्जुनीये--XII, 37. विवरेऽपि नैनमनिगृहमभिभवितुमेव पारयन् । पापानेरतिरविशक्तिया विजय व्यवस्यति बराहमायया ॥ 7761 न निगृढमानगई नस्य लोपः । न पारयन् । विभाषायां नम ( . 766) इति न सलासः। वैषधे-II. 2. अधुनीत खगः स नैकवा तनुमुत्फुल्लतनूरुहीकृताम् । करयन्त्रणइन्तुरान्तरे व्यलिखचञ्चुपुटेन पक्षती ॥ 77710 बैंकया अनेकथा । नार्थस्य नशब्दस्य सुप्सुपेति समासः । नममासे नोपप्रसङ्गः । मनेकधा इत्यत्र नलोपो नुडागमश्च । वा । नमो नलोपस्तिङि क्षेपे । ( 3934.) माघ--XV. 33. स्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे !! 778 ॥ अघटते न संगच्छत इत्यर्थः । निन्दायां तिड्योगेऽपि नलोपः । ७५९ । लभ्रानपानवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाका प्रकृत्या। (६. ३, ७५) निपातनान्नमो नलोपाभावः । पात् इति शवन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुंचतीति नमुचिः । न कुलमस्य । न
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy