SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् २१५ लमस्य । न स्त्रीपुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न भरतीति नक्षत्रम् । क्षीयतेः क्षरतेर्वा शलमिति निपात्यते । न कामतीति नकः । कमेड: । न अकमलिन्निति शकः। जाई-I. 62. तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्नां महसां महीयसाम् । बभार बाष्पैर्द्विगुणीकृतं तनु स्तनूनपामवितानमाधिजैः ।। 779 11 उन न पातयति ज्वालारूपेण शरीरं वारयतीति तनूनयादग्निः इति क्षीरस्वामी। ७६० । नगोऽप्राणिवन्यतरस्याम् । (६. ३, ७७), नग इत्यत्र नञ् प्रकृत्या वा । नगा अगाः पर्वताः । माधे--VI. 79. कुर्वन्तमित्यतिमरेण नगानवाचः ___ पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिराविहां बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ।। 780 ।। नगान वृक्षान् । अस्मिन्नेव अन्थे श्लो०. 563. न गच्छतीत्यगोः वृक्षः, तस्मादगात् । __७६१ । कुगतिप्रादयः । (२, २. १८) एते नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । चम्पूरामायणे-V. 20. ग-एतदर्शनेन वेपमानतनुलता मैथिली कापुरुषविषयपरुषवचनपारम्पयेंण विदी- . माणहृदया हृदयदयिताशयमत्ययादमुमेव तृणमन्तरतः कृत्वा स्थिता पर्यभाषत ।। 781 || . :8
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy